सुबन्तावली ?वरदनायकसूरि

Roma

पुमान्एकद्विबहु
प्रथमावरदनायकसूरिः वरदनायकसूरी वरदनायकसूरयः
सम्बोधनम्वरदनायकसूरे वरदनायकसूरी वरदनायकसूरयः
द्वितीयावरदनायकसूरिम् वरदनायकसूरी वरदनायकसूरीन्
तृतीयावरदनायकसूरिणा वरदनायकसूरिभ्याम् वरदनायकसूरिभिः
चतुर्थीवरदनायकसूरये वरदनायकसूरिभ्याम् वरदनायकसूरिभ्यः
पञ्चमीवरदनायकसूरेः वरदनायकसूरिभ्याम् वरदनायकसूरिभ्यः
षष्ठीवरदनायकसूरेः वरदनायकसूर्योः वरदनायकसूरीणाम्
सप्तमीवरदनायकसूरौ वरदनायकसूर्योः वरदनायकसूरिषु

समास वरदनायकसूरि

अव्यय ॰वरदनायकसूरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria