Declension table of ?varadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativevaradakṣiṇā varadakṣiṇe varadakṣiṇāḥ
Vocativevaradakṣiṇe varadakṣiṇe varadakṣiṇāḥ
Accusativevaradakṣiṇām varadakṣiṇe varadakṣiṇāḥ
Instrumentalvaradakṣiṇayā varadakṣiṇābhyām varadakṣiṇābhiḥ
Dativevaradakṣiṇāyai varadakṣiṇābhyām varadakṣiṇābhyaḥ
Ablativevaradakṣiṇāyāḥ varadakṣiṇābhyām varadakṣiṇābhyaḥ
Genitivevaradakṣiṇāyāḥ varadakṣiṇayoḥ varadakṣiṇānām
Locativevaradakṣiṇāyām varadakṣiṇayoḥ varadakṣiṇāsu

Adverb -varadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria