सुबन्तावली ?वरदक्षिणा

Roma

स्त्रीएकद्विबहु
प्रथमावरदक्षिणा वरदक्षिणे वरदक्षिणाः
सम्बोधनम्वरदक्षिणे वरदक्षिणे वरदक्षिणाः
द्वितीयावरदक्षिणाम् वरदक्षिणे वरदक्षिणाः
तृतीयावरदक्षिणया वरदक्षिणाभ्याम् वरदक्षिणाभिः
चतुर्थीवरदक्षिणायै वरदक्षिणाभ्याम् वरदक्षिणाभ्यः
पञ्चमीवरदक्षिणायाः वरदक्षिणाभ्याम् वरदक्षिणाभ्यः
षष्ठीवरदक्षिणायाः वरदक्षिणयोः वरदक्षिणानाम्
सप्तमीवरदक्षिणायाम् वरदक्षिणयोः वरदक्षिणासु

अव्यय ॰वरदक्षिणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria