Declension table of ?varadahasta

Deva

MasculineSingularDualPlural
Nominativevaradahastaḥ varadahastau varadahastāḥ
Vocativevaradahasta varadahastau varadahastāḥ
Accusativevaradahastam varadahastau varadahastān
Instrumentalvaradahastena varadahastābhyām varadahastaiḥ varadahastebhiḥ
Dativevaradahastāya varadahastābhyām varadahastebhyaḥ
Ablativevaradahastāt varadahastābhyām varadahastebhyaḥ
Genitivevaradahastasya varadahastayoḥ varadahastānām
Locativevaradahaste varadahastayoḥ varadahasteṣu

Compound varadahasta -

Adverb -varadahastam -varadahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria