सुबन्तावली ?वरदहस्त

Roma

पुमान्एकद्विबहु
प्रथमावरदहस्तः वरदहस्तौ वरदहस्ताः
सम्बोधनम्वरदहस्त वरदहस्तौ वरदहस्ताः
द्वितीयावरदहस्तम् वरदहस्तौ वरदहस्तान्
तृतीयावरदहस्तेन वरदहस्ताभ्याम् वरदहस्तैः वरदहस्तेभिः
चतुर्थीवरदहस्ताय वरदहस्ताभ्याम् वरदहस्तेभ्यः
पञ्चमीवरदहस्तात् वरदहस्ताभ्याम् वरदहस्तेभ्यः
षष्ठीवरदहस्तस्य वरदहस्तयोः वरदहस्तानाम्
सप्तमीवरदहस्ते वरदहस्तयोः वरदहस्तेषु

समास वरदहस्त

अव्यय ॰वरदहस्तम् ॰वरदहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria