Declension table of ?varadacaturthī

Deva

FeminineSingularDualPlural
Nominativevaradacaturthī varadacaturthyau varadacaturthyaḥ
Vocativevaradacaturthi varadacaturthyau varadacaturthyaḥ
Accusativevaradacaturthīm varadacaturthyau varadacaturthīḥ
Instrumentalvaradacaturthyā varadacaturthībhyām varadacaturthībhiḥ
Dativevaradacaturthyai varadacaturthībhyām varadacaturthībhyaḥ
Ablativevaradacaturthyāḥ varadacaturthībhyām varadacaturthībhyaḥ
Genitivevaradacaturthyāḥ varadacaturthyoḥ varadacaturthīnām
Locativevaradacaturthyām varadacaturthyoḥ varadacaturthīṣu

Compound varadacaturthi - varadacaturthī -

Adverb -varadacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria