सुबन्तावली ?वरदचतुर्थी

Roma

स्त्रीएकद्विबहु
प्रथमावरदचतुर्थी वरदचतुर्थ्यौ वरदचतुर्थ्यः
सम्बोधनम्वरदचतुर्थि वरदचतुर्थ्यौ वरदचतुर्थ्यः
द्वितीयावरदचतुर्थीम् वरदचतुर्थ्यौ वरदचतुर्थीः
तृतीयावरदचतुर्थ्या वरदचतुर्थीभ्याम् वरदचतुर्थीभिः
चतुर्थीवरदचतुर्थ्यै वरदचतुर्थीभ्याम् वरदचतुर्थीभ्यः
पञ्चमीवरदचतुर्थ्याः वरदचतुर्थीभ्याम् वरदचतुर्थीभ्यः
षष्ठीवरदचतुर्थ्याः वरदचतुर्थ्योः वरदचतुर्थीनाम्
सप्तमीवरदचतुर्थ्याम् वरदचतुर्थ्योः वरदचतुर्थीषु

समास वरदचतुर्थि वरदचतुर्थी

अव्यय ॰वरदचतुर्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria