Declension table of ?varadāyaka

Deva

MasculineSingularDualPlural
Nominativevaradāyakaḥ varadāyakau varadāyakāḥ
Vocativevaradāyaka varadāyakau varadāyakāḥ
Accusativevaradāyakam varadāyakau varadāyakān
Instrumentalvaradāyakena varadāyakābhyām varadāyakaiḥ
Dativevaradāyakāya varadāyakābhyām varadāyakebhyaḥ
Ablativevaradāyakāt varadāyakābhyām varadāyakebhyaḥ
Genitivevaradāyakasya varadāyakayoḥ varadāyakānām
Locativevaradāyake varadāyakayoḥ varadāyakeṣu

Compound varadāyaka -

Adverb -varadāyakam -varadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria