सुबन्तावली ?वरदायक

Roma

पुमान्एकद्विबहु
प्रथमावरदायकः वरदायकौ वरदायकाः
सम्बोधनम्वरदायक वरदायकौ वरदायकाः
द्वितीयावरदायकम् वरदायकौ वरदायकान्
तृतीयावरदायकेन वरदायकाभ्याम् वरदायकैः वरदायकेभिः
चतुर्थीवरदायकाय वरदायकाभ्याम् वरदायकेभ्यः
पञ्चमीवरदायकात् वरदायकाभ्याम् वरदायकेभ्यः
षष्ठीवरदायकस्य वरदायकयोः वरदायकानाम्
सप्तमीवरदायके वरदायकयोः वरदायकेषु

समास वरदायक

अव्यय ॰वरदायकम् ॰वरदायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria