Declension table of ?varāhakrāntā

Deva

FeminineSingularDualPlural
Nominativevarāhakrāntā varāhakrānte varāhakrāntāḥ
Vocativevarāhakrānte varāhakrānte varāhakrāntāḥ
Accusativevarāhakrāntām varāhakrānte varāhakrāntāḥ
Instrumentalvarāhakrāntayā varāhakrāntābhyām varāhakrāntābhiḥ
Dativevarāhakrāntāyai varāhakrāntābhyām varāhakrāntābhyaḥ
Ablativevarāhakrāntāyāḥ varāhakrāntābhyām varāhakrāntābhyaḥ
Genitivevarāhakrāntāyāḥ varāhakrāntayoḥ varāhakrāntānām
Locativevarāhakrāntāyām varāhakrāntayoḥ varāhakrāntāsu

Adverb -varāhakrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria