सुबन्तावली ?वराहक्रान्ताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वराहक्रान्ता | वराहक्रान्ते | वराहक्रान्ताः |
सम्बोधनम् | वराहक्रान्ते | वराहक्रान्ते | वराहक्रान्ताः |
द्वितीया | वराहक्रान्ताम् | वराहक्रान्ते | वराहक्रान्ताः |
तृतीया | वराहक्रान्तया | वराहक्रान्ताभ्याम् | वराहक्रान्ताभिः |
चतुर्थी | वराहक्रान्तायै | वराहक्रान्ताभ्याम् | वराहक्रान्ताभ्यः |
पञ्चमी | वराहक्रान्तायाः | वराहक्रान्ताभ्याम् | वराहक्रान्ताभ्यः |
षष्ठी | वराहक्रान्तायाः | वराहक्रान्तयोः | वराहक्रान्तानाम् |
सप्तमी | वराहक्रान्तायाम् | वराहक्रान्तयोः | वराहक्रान्तासु |