Declension table of ?varāhadatā

Deva

FeminineSingularDualPlural
Nominativevarāhadatā varāhadate varāhadatāḥ
Vocativevarāhadate varāhadate varāhadatāḥ
Accusativevarāhadatām varāhadate varāhadatāḥ
Instrumentalvarāhadatayā varāhadatābhyām varāhadatābhiḥ
Dativevarāhadatāyai varāhadatābhyām varāhadatābhyaḥ
Ablativevarāhadatāyāḥ varāhadatābhyām varāhadatābhyaḥ
Genitivevarāhadatāyāḥ varāhadatayoḥ varāhadatānām
Locativevarāhadatāyām varāhadatayoḥ varāhadatāsu

Adverb -varāhadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria