सुबन्तावली ?वराहदता

Roma

स्त्रीएकद्विबहु
प्रथमावराहदता वराहदते वराहदताः
सम्बोधनम्वराहदते वराहदते वराहदताः
द्वितीयावराहदताम् वराहदते वराहदताः
तृतीयावराहदतया वराहदताभ्याम् वराहदताभिः
चतुर्थीवराहदतायै वराहदताभ्याम् वराहदताभ्यः
पञ्चमीवराहदतायाः वराहदताभ्याम् वराहदताभ्यः
षष्ठीवराहदतायाः वराहदतयोः वराहदतानाम्
सप्तमीवराहदतायाम् वराहदतयोः वराहदतासु

अव्यय ॰वराहदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria