Declension table of ?varāhadat

Deva

NeuterSingularDualPlural
Nominativevarāhadat varāhadantī varāhadatī varāhadanti
Vocativevarāhadat varāhadantī varāhadatī varāhadanti
Accusativevarāhadat varāhadantī varāhadatī varāhadanti
Instrumentalvarāhadatā varāhadadbhyām varāhadadbhiḥ
Dativevarāhadate varāhadadbhyām varāhadadbhyaḥ
Ablativevarāhadataḥ varāhadadbhyām varāhadadbhyaḥ
Genitivevarāhadataḥ varāhadatoḥ varāhadatām
Locativevarāhadati varāhadatoḥ varāhadatsu

Adverb -varāhadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria