सुबन्तावली ?वराहदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावराहदत् वराहदन्ती वराहदती वराहदन्ति
सम्बोधनम्वराहदत् वराहदन्ती वराहदती वराहदन्ति
द्वितीयावराहदत् वराहदन्ती वराहदती वराहदन्ति
तृतीयावराहदता वराहदद्भ्याम् वराहदद्भिः
चतुर्थीवराहदते वराहदद्भ्याम् वराहदद्भ्यः
पञ्चमीवराहदतः वराहदद्भ्याम् वराहदद्भ्यः
षष्ठीवराहदतः वराहदतोः वराहदताम्
सप्तमीवराहदति वराहदतोः वराहदत्सु

अव्यय ॰वराहदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria