Declension table of ?varāṅgarūpopeta

Deva

MasculineSingularDualPlural
Nominativevarāṅgarūpopetaḥ varāṅgarūpopetau varāṅgarūpopetāḥ
Vocativevarāṅgarūpopeta varāṅgarūpopetau varāṅgarūpopetāḥ
Accusativevarāṅgarūpopetam varāṅgarūpopetau varāṅgarūpopetān
Instrumentalvarāṅgarūpopetena varāṅgarūpopetābhyām varāṅgarūpopetaiḥ varāṅgarūpopetebhiḥ
Dativevarāṅgarūpopetāya varāṅgarūpopetābhyām varāṅgarūpopetebhyaḥ
Ablativevarāṅgarūpopetāt varāṅgarūpopetābhyām varāṅgarūpopetebhyaḥ
Genitivevarāṅgarūpopetasya varāṅgarūpopetayoḥ varāṅgarūpopetānām
Locativevarāṅgarūpopete varāṅgarūpopetayoḥ varāṅgarūpopeteṣu

Compound varāṅgarūpopeta -

Adverb -varāṅgarūpopetam -varāṅgarūpopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria