सुबन्तावली ?वराङ्गरूपोपेत

Roma

पुमान्एकद्विबहु
प्रथमावराङ्गरूपोपेतः वराङ्गरूपोपेतौ वराङ्गरूपोपेताः
सम्बोधनम्वराङ्गरूपोपेत वराङ्गरूपोपेतौ वराङ्गरूपोपेताः
द्वितीयावराङ्गरूपोपेतम् वराङ्गरूपोपेतौ वराङ्गरूपोपेतान्
तृतीयावराङ्गरूपोपेतेन वराङ्गरूपोपेताभ्याम् वराङ्गरूपोपेतैः वराङ्गरूपोपेतेभिः
चतुर्थीवराङ्गरूपोपेताय वराङ्गरूपोपेताभ्याम् वराङ्गरूपोपेतेभ्यः
पञ्चमीवराङ्गरूपोपेतात् वराङ्गरूपोपेताभ्याम् वराङ्गरूपोपेतेभ्यः
षष्ठीवराङ्गरूपोपेतस्य वराङ्गरूपोपेतयोः वराङ्गरूपोपेतानाम्
सप्तमीवराङ्गरूपोपेते वराङ्गरूपोपेतयोः वराङ्गरूपोपेतेषु

समास वराङ्गरूपोपेत

अव्यय ॰वराङ्गरूपोपेतम् ॰वराङ्गरूपोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria