Declension table of ?varaṇaka

Deva

MasculineSingularDualPlural
Nominativevaraṇakaḥ varaṇakau varaṇakāḥ
Vocativevaraṇaka varaṇakau varaṇakāḥ
Accusativevaraṇakam varaṇakau varaṇakān
Instrumentalvaraṇakena varaṇakābhyām varaṇakaiḥ
Dativevaraṇakāya varaṇakābhyām varaṇakebhyaḥ
Ablativevaraṇakāt varaṇakābhyām varaṇakebhyaḥ
Genitivevaraṇakasya varaṇakayoḥ varaṇakānām
Locativevaraṇake varaṇakayoḥ varaṇakeṣu

Compound varaṇaka -

Adverb -varaṇakam -varaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria