सुबन्तावली ?वरणक

Roma

पुमान्एकद्विबहु
प्रथमावरणकः वरणकौ वरणकाः
सम्बोधनम्वरणक वरणकौ वरणकाः
द्वितीयावरणकम् वरणकौ वरणकान्
तृतीयावरणकेन वरणकाभ्याम् वरणकैः वरणकेभिः
चतुर्थीवरणकाय वरणकाभ्याम् वरणकेभ्यः
पञ्चमीवरणकात् वरणकाभ्याम् वरणकेभ्यः
षष्ठीवरणकस्य वरणकयोः वरणकानाम्
सप्तमीवरणके वरणकयोः वरणकेषु

समास वरणक

अव्यय ॰वरणकम् ॰वरणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria