Declension table of ?vapyaṭadevī

Deva

FeminineSingularDualPlural
Nominativevapyaṭadevī vapyaṭadevyau vapyaṭadevyaḥ
Vocativevapyaṭadevi vapyaṭadevyau vapyaṭadevyaḥ
Accusativevapyaṭadevīm vapyaṭadevyau vapyaṭadevīḥ
Instrumentalvapyaṭadevyā vapyaṭadevībhyām vapyaṭadevībhiḥ
Dativevapyaṭadevyai vapyaṭadevībhyām vapyaṭadevībhyaḥ
Ablativevapyaṭadevyāḥ vapyaṭadevībhyām vapyaṭadevībhyaḥ
Genitivevapyaṭadevyāḥ vapyaṭadevyoḥ vapyaṭadevīnām
Locativevapyaṭadevyām vapyaṭadevyoḥ vapyaṭadevīṣu

Compound vapyaṭadevi - vapyaṭadevī -

Adverb -vapyaṭadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria