सुबन्तावली ?वप्यटदेवी

Roma

स्त्रीएकद्विबहु
प्रथमावप्यटदेवी वप्यटदेव्यौ वप्यटदेव्यः
सम्बोधनम्वप्यटदेवि वप्यटदेव्यौ वप्यटदेव्यः
द्वितीयावप्यटदेवीम् वप्यटदेव्यौ वप्यटदेवीः
तृतीयावप्यटदेव्या वप्यटदेवीभ्याम् वप्यटदेवीभिः
चतुर्थीवप्यटदेव्यै वप्यटदेवीभ्याम् वप्यटदेवीभ्यः
पञ्चमीवप्यटदेव्याः वप्यटदेवीभ्याम् वप्यटदेवीभ्यः
षष्ठीवप्यटदेव्याः वप्यटदेव्योः वप्यटदेवीनाम्
सप्तमीवप्यटदेव्याम् वप्यटदेव्योः वप्यटदेवीषु

समास वप्यटदेवि वप्यटदेवी

अव्यय ॰वप्यटदेवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria