Declension table of ?vanyadamana

Deva

MasculineSingularDualPlural
Nominativevanyadamanaḥ vanyadamanau vanyadamanāḥ
Vocativevanyadamana vanyadamanau vanyadamanāḥ
Accusativevanyadamanam vanyadamanau vanyadamanān
Instrumentalvanyadamanena vanyadamanābhyām vanyadamanaiḥ vanyadamanebhiḥ
Dativevanyadamanāya vanyadamanābhyām vanyadamanebhyaḥ
Ablativevanyadamanāt vanyadamanābhyām vanyadamanebhyaḥ
Genitivevanyadamanasya vanyadamanayoḥ vanyadamanānām
Locativevanyadamane vanyadamanayoḥ vanyadamaneṣu

Compound vanyadamana -

Adverb -vanyadamanam -vanyadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria