सुबन्तावली ?वन्यदमन

Roma

पुमान्एकद्विबहु
प्रथमावन्यदमनः वन्यदमनौ वन्यदमनाः
सम्बोधनम्वन्यदमन वन्यदमनौ वन्यदमनाः
द्वितीयावन्यदमनम् वन्यदमनौ वन्यदमनान्
तृतीयावन्यदमनेन वन्यदमनाभ्याम् वन्यदमनैः वन्यदमनेभिः
चतुर्थीवन्यदमनाय वन्यदमनाभ्याम् वन्यदमनेभ्यः
पञ्चमीवन्यदमनात् वन्यदमनाभ्याम् वन्यदमनेभ्यः
षष्ठीवन्यदमनस्य वन्यदमनयोः वन्यदमनानाम्
सप्तमीवन्यदमने वन्यदमनयोः वन्यदमनेषु

समास वन्यदमन

अव्यय ॰वन्यदमनम् ॰वन्यदमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria