Declension table of ?vandyaghaṭīyā

Deva

FeminineSingularDualPlural
Nominativevandyaghaṭīyā vandyaghaṭīye vandyaghaṭīyāḥ
Vocativevandyaghaṭīye vandyaghaṭīye vandyaghaṭīyāḥ
Accusativevandyaghaṭīyām vandyaghaṭīye vandyaghaṭīyāḥ
Instrumentalvandyaghaṭīyayā vandyaghaṭīyābhyām vandyaghaṭīyābhiḥ
Dativevandyaghaṭīyāyai vandyaghaṭīyābhyām vandyaghaṭīyābhyaḥ
Ablativevandyaghaṭīyāyāḥ vandyaghaṭīyābhyām vandyaghaṭīyābhyaḥ
Genitivevandyaghaṭīyāyāḥ vandyaghaṭīyayoḥ vandyaghaṭīyānām
Locativevandyaghaṭīyāyām vandyaghaṭīyayoḥ vandyaghaṭīyāsu

Adverb -vandyaghaṭīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria