सुबन्तावली ?वन्द्यघटीया

Roma

स्त्रीएकद्विबहु
प्रथमावन्द्यघटीया वन्द्यघटीये वन्द्यघटीयाः
सम्बोधनम्वन्द्यघटीये वन्द्यघटीये वन्द्यघटीयाः
द्वितीयावन्द्यघटीयाम् वन्द्यघटीये वन्द्यघटीयाः
तृतीयावन्द्यघटीयया वन्द्यघटीयाभ्याम् वन्द्यघटीयाभिः
चतुर्थीवन्द्यघटीयायै वन्द्यघटीयाभ्याम् वन्द्यघटीयाभ्यः
पञ्चमीवन्द्यघटीयायाः वन्द्यघटीयाभ्याम् वन्द्यघटीयाभ्यः
षष्ठीवन्द्यघटीयायाः वन्द्यघटीययोः वन्द्यघटीयानाम्
सप्तमीवन्द्यघटीयायाम् वन्द्यघटीययोः वन्द्यघटीयासु

अव्यय ॰वन्द्यघटीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria