Declension table of ?vandhyāputra

Deva

MasculineSingularDualPlural
Nominativevandhyāputraḥ vandhyāputrau vandhyāputrāḥ
Vocativevandhyāputra vandhyāputrau vandhyāputrāḥ
Accusativevandhyāputram vandhyāputrau vandhyāputrān
Instrumentalvandhyāputreṇa vandhyāputrābhyām vandhyāputraiḥ vandhyāputrebhiḥ
Dativevandhyāputrāya vandhyāputrābhyām vandhyāputrebhyaḥ
Ablativevandhyāputrāt vandhyāputrābhyām vandhyāputrebhyaḥ
Genitivevandhyāputrasya vandhyāputrayoḥ vandhyāputrāṇām
Locativevandhyāputre vandhyāputrayoḥ vandhyāputreṣu

Compound vandhyāputra -

Adverb -vandhyāputram -vandhyāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria