सुबन्तावली ?वन्ध्यापुत्र

Roma

पुमान्एकद्विबहु
प्रथमावन्ध्यापुत्रः वन्ध्यापुत्रौ वन्ध्यापुत्राः
सम्बोधनम्वन्ध्यापुत्र वन्ध्यापुत्रौ वन्ध्यापुत्राः
द्वितीयावन्ध्यापुत्रम् वन्ध्यापुत्रौ वन्ध्यापुत्रान्
तृतीयावन्ध्यापुत्रेण वन्ध्यापुत्राभ्याम् वन्ध्यापुत्रैः वन्ध्यापुत्रेभिः
चतुर्थीवन्ध्यापुत्राय वन्ध्यापुत्राभ्याम् वन्ध्यापुत्रेभ्यः
पञ्चमीवन्ध्यापुत्रात् वन्ध्यापुत्राभ्याम् वन्ध्यापुत्रेभ्यः
षष्ठीवन्ध्यापुत्रस्य वन्ध्यापुत्रयोः वन्ध्यापुत्राणाम्
सप्तमीवन्ध्यापुत्रे वन्ध्यापुत्रयोः वन्ध्यापुत्रेषु

समास वन्ध्यापुत्र

अव्यय ॰वन्ध्यापुत्रम् ॰वन्ध्यापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria