Declension table of ?vanaśūraṇa

Deva

NeuterSingularDualPlural
Nominativevanaśūraṇam vanaśūraṇe vanaśūraṇāni
Vocativevanaśūraṇa vanaśūraṇe vanaśūraṇāni
Accusativevanaśūraṇam vanaśūraṇe vanaśūraṇāni
Instrumentalvanaśūraṇena vanaśūraṇābhyām vanaśūraṇaiḥ
Dativevanaśūraṇāya vanaśūraṇābhyām vanaśūraṇebhyaḥ
Ablativevanaśūraṇāt vanaśūraṇābhyām vanaśūraṇebhyaḥ
Genitivevanaśūraṇasya vanaśūraṇayoḥ vanaśūraṇānām
Locativevanaśūraṇe vanaśūraṇayoḥ vanaśūraṇeṣu

Compound vanaśūraṇa -

Adverb -vanaśūraṇam -vanaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria