सुबन्तावली ?वनशूरण

Roma

नपुंसकम्एकद्विबहु
प्रथमावनशूरणम् वनशूरणे वनशूरणानि
सम्बोधनम्वनशूरण वनशूरणे वनशूरणानि
द्वितीयावनशूरणम् वनशूरणे वनशूरणानि
तृतीयावनशूरणेन वनशूरणाभ्याम् वनशूरणैः
चतुर्थीवनशूरणाय वनशूरणाभ्याम् वनशूरणेभ्यः
पञ्चमीवनशूरणात् वनशूरणाभ्याम् वनशूरणेभ्यः
षष्ठीवनशूरणस्य वनशूरणयोः वनशूरणानाम्
सप्तमीवनशूरणे वनशूरणयोः वनशूरणेषु

समास वनशूरण

अव्यय ॰वनशूरणम् ॰वनशूरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria