Declension table of ?vanataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevanataraṅgiṇī vanataraṅgiṇyau vanataraṅgiṇyaḥ
Vocativevanataraṅgiṇi vanataraṅgiṇyau vanataraṅgiṇyaḥ
Accusativevanataraṅgiṇīm vanataraṅgiṇyau vanataraṅgiṇīḥ
Instrumentalvanataraṅgiṇyā vanataraṅgiṇībhyām vanataraṅgiṇībhiḥ
Dativevanataraṅgiṇyai vanataraṅgiṇībhyām vanataraṅgiṇībhyaḥ
Ablativevanataraṅgiṇyāḥ vanataraṅgiṇībhyām vanataraṅgiṇībhyaḥ
Genitivevanataraṅgiṇyāḥ vanataraṅgiṇyoḥ vanataraṅgiṇīnām
Locativevanataraṅgiṇyām vanataraṅgiṇyoḥ vanataraṅgiṇīṣu

Compound vanataraṅgiṇi - vanataraṅgiṇī -

Adverb -vanataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria