सुबन्तावली ?वनतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमावनतरङ्गिणी वनतरङ्गिण्यौ वनतरङ्गिण्यः
सम्बोधनम्वनतरङ्गिणि वनतरङ्गिण्यौ वनतरङ्गिण्यः
द्वितीयावनतरङ्गिणीम् वनतरङ्गिण्यौ वनतरङ्गिणीः
तृतीयावनतरङ्गिण्या वनतरङ्गिणीभ्याम् वनतरङ्गिणीभिः
चतुर्थीवनतरङ्गिण्यै वनतरङ्गिणीभ्याम् वनतरङ्गिणीभ्यः
पञ्चमीवनतरङ्गिण्याः वनतरङ्गिणीभ्याम् वनतरङ्गिणीभ्यः
षष्ठीवनतरङ्गिण्याः वनतरङ्गिण्योः वनतरङ्गिणीनाम्
सप्तमीवनतरङ्गिण्याम् वनतरङ्गिण्योः वनतरङ्गिणीषु

समास वनतरङ्गिणि वनतरङ्गिणी

अव्यय ॰वनतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria