Declension table of ?vanamakṣikā

Deva

FeminineSingularDualPlural
Nominativevanamakṣikā vanamakṣike vanamakṣikāḥ
Vocativevanamakṣike vanamakṣike vanamakṣikāḥ
Accusativevanamakṣikām vanamakṣike vanamakṣikāḥ
Instrumentalvanamakṣikayā vanamakṣikābhyām vanamakṣikābhiḥ
Dativevanamakṣikāyai vanamakṣikābhyām vanamakṣikābhyaḥ
Ablativevanamakṣikāyāḥ vanamakṣikābhyām vanamakṣikābhyaḥ
Genitivevanamakṣikāyāḥ vanamakṣikayoḥ vanamakṣikāṇām
Locativevanamakṣikāyām vanamakṣikayoḥ vanamakṣikāsu

Adverb -vanamakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria