सुबन्तावली ?वनमक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमावनमक्षिका वनमक्षिके वनमक्षिकाः
सम्बोधनम्वनमक्षिके वनमक्षिके वनमक्षिकाः
द्वितीयावनमक्षिकाम् वनमक्षिके वनमक्षिकाः
तृतीयावनमक्षिकया वनमक्षिकाभ्याम् वनमक्षिकाभिः
चतुर्थीवनमक्षिकायै वनमक्षिकाभ्याम् वनमक्षिकाभ्यः
पञ्चमीवनमक्षिकायाः वनमक्षिकाभ्याम् वनमक्षिकाभ्यः
षष्ठीवनमक्षिकायाः वनमक्षिकयोः वनमक्षिकाणाम्
सप्तमीवनमक्षिकायाम् वनमक्षिकयोः वनमक्षिकासु

अव्यय ॰वनमक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria