Declension table of ?vanagrāmaka

Deva

MasculineSingularDualPlural
Nominativevanagrāmakaḥ vanagrāmakau vanagrāmakāḥ
Vocativevanagrāmaka vanagrāmakau vanagrāmakāḥ
Accusativevanagrāmakam vanagrāmakau vanagrāmakān
Instrumentalvanagrāmakeṇa vanagrāmakābhyām vanagrāmakaiḥ vanagrāmakebhiḥ
Dativevanagrāmakāya vanagrāmakābhyām vanagrāmakebhyaḥ
Ablativevanagrāmakāt vanagrāmakābhyām vanagrāmakebhyaḥ
Genitivevanagrāmakasya vanagrāmakayoḥ vanagrāmakāṇām
Locativevanagrāmake vanagrāmakayoḥ vanagrāmakeṣu

Compound vanagrāmaka -

Adverb -vanagrāmakam -vanagrāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria