सुबन्तावली ?वनग्रामक

Roma

पुमान्एकद्विबहु
प्रथमावनग्रामकः वनग्रामकौ वनग्रामकाः
सम्बोधनम्वनग्रामक वनग्रामकौ वनग्रामकाः
द्वितीयावनग्रामकम् वनग्रामकौ वनग्रामकान्
तृतीयावनग्रामकेण वनग्रामकाभ्याम् वनग्रामकैः वनग्रामकेभिः
चतुर्थीवनग्रामकाय वनग्रामकाभ्याम् वनग्रामकेभ्यः
पञ्चमीवनग्रामकात् वनग्रामकाभ्याम् वनग्रामकेभ्यः
षष्ठीवनग्रामकस्य वनग्रामकयोः वनग्रामकाणाम्
सप्तमीवनग्रामके वनग्रामकयोः वनग्रामकेषु

समास वनग्रामक

अव्यय ॰वनग्रामकम् ॰वनग्रामकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria