Declension table of ?vanagahana

Deva

NeuterSingularDualPlural
Nominativevanagahanam vanagahane vanagahanāni
Vocativevanagahana vanagahane vanagahanāni
Accusativevanagahanam vanagahane vanagahanāni
Instrumentalvanagahanena vanagahanābhyām vanagahanaiḥ
Dativevanagahanāya vanagahanābhyām vanagahanebhyaḥ
Ablativevanagahanāt vanagahanābhyām vanagahanebhyaḥ
Genitivevanagahanasya vanagahanayoḥ vanagahanānām
Locativevanagahane vanagahanayoḥ vanagahaneṣu

Compound vanagahana -

Adverb -vanagahanam -vanagahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria