सुबन्तावली ?वनगहन

Roma

नपुंसकम्एकद्विबहु
प्रथमावनगहनम् वनगहने वनगहनानि
सम्बोधनम्वनगहन वनगहने वनगहनानि
द्वितीयावनगहनम् वनगहने वनगहनानि
तृतीयावनगहनेन वनगहनाभ्याम् वनगहनैः
चतुर्थीवनगहनाय वनगहनाभ्याम् वनगहनेभ्यः
पञ्चमीवनगहनात् वनगहनाभ्याम् वनगहनेभ्यः
षष्ठीवनगहनस्य वनगहनयोः वनगहनानाम्
सप्तमीवनगहने वनगहनयोः वनगहनेषु

समास वनगहन

अव्यय ॰वनगहनम् ॰वनगहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria