Declension table of ?vamaśāhva

Deva

MasculineSingularDualPlural
Nominativevamaśāhvaḥ vamaśāhvau vamaśāhvāḥ
Vocativevamaśāhva vamaśāhvau vamaśāhvāḥ
Accusativevamaśāhvam vamaśāhvau vamaśāhvān
Instrumentalvamaśāhvena vamaśāhvābhyām vamaśāhvaiḥ vamaśāhvebhiḥ
Dativevamaśāhvāya vamaśāhvābhyām vamaśāhvebhyaḥ
Ablativevamaśāhvāt vamaśāhvābhyām vamaśāhvebhyaḥ
Genitivevamaśāhvasya vamaśāhvayoḥ vamaśāhvānām
Locativevamaśāhve vamaśāhvayoḥ vamaśāhveṣu

Compound vamaśāhva -

Adverb -vamaśāhvam -vamaśāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria