सुबन्तावली ?वमशाह्व

Roma

पुमान्एकद्विबहु
प्रथमावमशाह्वः वमशाह्वौ वमशाह्वाः
सम्बोधनम्वमशाह्व वमशाह्वौ वमशाह्वाः
द्वितीयावमशाह्वम् वमशाह्वौ वमशाह्वान्
तृतीयावमशाह्वेन वमशाह्वाभ्याम् वमशाह्वैः वमशाह्वेभिः
चतुर्थीवमशाह्वाय वमशाह्वाभ्याम् वमशाह्वेभ्यः
पञ्चमीवमशाह्वात् वमशाह्वाभ्याम् वमशाह्वेभ्यः
षष्ठीवमशाह्वस्य वमशाह्वयोः वमशाह्वानाम्
सप्तमीवमशाह्वे वमशाह्वयोः वमशाह्वेषु

समास वमशाह्व

अव्यय ॰वमशाह्वम् ॰वमशाह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria