Declension table of ?valmīkasambhavā

Deva

FeminineSingularDualPlural
Nominativevalmīkasambhavā valmīkasambhave valmīkasambhavāḥ
Vocativevalmīkasambhave valmīkasambhave valmīkasambhavāḥ
Accusativevalmīkasambhavām valmīkasambhave valmīkasambhavāḥ
Instrumentalvalmīkasambhavayā valmīkasambhavābhyām valmīkasambhavābhiḥ
Dativevalmīkasambhavāyai valmīkasambhavābhyām valmīkasambhavābhyaḥ
Ablativevalmīkasambhavāyāḥ valmīkasambhavābhyām valmīkasambhavābhyaḥ
Genitivevalmīkasambhavāyāḥ valmīkasambhavayoḥ valmīkasambhavānām
Locativevalmīkasambhavāyām valmīkasambhavayoḥ valmīkasambhavāsu

Adverb -valmīkasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria