सुबन्तावली ?वल्मीकसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमावल्मीकसम्भवा वल्मीकसम्भवे वल्मीकसम्भवाः
सम्बोधनम्वल्मीकसम्भवे वल्मीकसम्भवे वल्मीकसम्भवाः
द्वितीयावल्मीकसम्भवाम् वल्मीकसम्भवे वल्मीकसम्भवाः
तृतीयावल्मीकसम्भवया वल्मीकसम्भवाभ्याम् वल्मीकसम्भवाभिः
चतुर्थीवल्मीकसम्भवायै वल्मीकसम्भवाभ्याम् वल्मीकसम्भवाभ्यः
पञ्चमीवल्मीकसम्भवायाः वल्मीकसम्भवाभ्याम् वल्मीकसम्भवाभ्यः
षष्ठीवल्मीकसम्भवायाः वल्मीकसम्भवयोः वल्मीकसम्भवानाम्
सप्तमीवल्मीकसम्भवायाम् वल्मीकसम्भवयोः वल्मीकसम्भवासु

अव्यय ॰वल्मीकसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria