Declension table of ?vallabhagaṇi

Deva

MasculineSingularDualPlural
Nominativevallabhagaṇiḥ vallabhagaṇī vallabhagaṇayaḥ
Vocativevallabhagaṇe vallabhagaṇī vallabhagaṇayaḥ
Accusativevallabhagaṇim vallabhagaṇī vallabhagaṇīn
Instrumentalvallabhagaṇinā vallabhagaṇibhyām vallabhagaṇibhiḥ
Dativevallabhagaṇaye vallabhagaṇibhyām vallabhagaṇibhyaḥ
Ablativevallabhagaṇeḥ vallabhagaṇibhyām vallabhagaṇibhyaḥ
Genitivevallabhagaṇeḥ vallabhagaṇyoḥ vallabhagaṇīnām
Locativevallabhagaṇau vallabhagaṇyoḥ vallabhagaṇiṣu

Compound vallabhagaṇi -

Adverb -vallabhagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria