सुबन्तावली ?वल्लभगणि

Roma

पुमान्एकद्विबहु
प्रथमावल्लभगणिः वल्लभगणी वल्लभगणयः
सम्बोधनम्वल्लभगणे वल्लभगणी वल्लभगणयः
द्वितीयावल्लभगणिम् वल्लभगणी वल्लभगणीन्
तृतीयावल्लभगणिना वल्लभगणिभ्याम् वल्लभगणिभिः
चतुर्थीवल्लभगणये वल्लभगणिभ्याम् वल्लभगणिभ्यः
पञ्चमीवल्लभगणेः वल्लभगणिभ्याम् वल्लभगणिभ्यः
षष्ठीवल्लभगणेः वल्लभगण्योः वल्लभगणीनाम्
सप्तमीवल्लभगणौ वल्लभगण्योः वल्लभगणिषु

समास वल्लभगणि

अव्यय ॰वल्लभगणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria