Declension table of ?valaga

Deva

NeuterSingularDualPlural
Nominativevalagam valage valagāni
Vocativevalaga valage valagāni
Accusativevalagam valage valagāni
Instrumentalvalagena valagābhyām valagaiḥ
Dativevalagāya valagābhyām valagebhyaḥ
Ablativevalagāt valagābhyām valagebhyaḥ
Genitivevalagasya valagayoḥ valagānām
Locativevalage valagayoḥ valageṣu

Compound valaga -

Adverb -valagam -valagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria