सुबन्तावली ?वलग

Roma

नपुंसकम्एकद्विबहु
प्रथमावलगम् वलगे वलगानि
सम्बोधनम्वलग वलगे वलगानि
द्वितीयावलगम् वलगे वलगानि
तृतीयावलगेन वलगाभ्याम् वलगैः
चतुर्थीवलगाय वलगाभ्याम् वलगेभ्यः
पञ्चमीवलगात् वलगाभ्याम् वलगेभ्यः
षष्ठीवलगस्य वलगयोः वलगानाम्
सप्तमीवलगे वलगयोः वलगेषु

समास वलग

अव्यय ॰वलगम् ॰वलगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria