Declension table of ?vakravāladhi

Deva

MasculineSingularDualPlural
Nominativevakravāladhiḥ vakravāladhī vakravāladhayaḥ
Vocativevakravāladhe vakravāladhī vakravāladhayaḥ
Accusativevakravāladhim vakravāladhī vakravāladhīn
Instrumentalvakravāladhinā vakravāladhibhyām vakravāladhibhiḥ
Dativevakravāladhaye vakravāladhibhyām vakravāladhibhyaḥ
Ablativevakravāladheḥ vakravāladhibhyām vakravāladhibhyaḥ
Genitivevakravāladheḥ vakravāladhyoḥ vakravāladhīnām
Locativevakravāladhau vakravāladhyoḥ vakravāladhiṣu

Compound vakravāladhi -

Adverb -vakravāladhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria