सुबन्तावली ?वक्रवालधि

Roma

पुमान्एकद्विबहु
प्रथमावक्रवालधिः वक्रवालधी वक्रवालधयः
सम्बोधनम्वक्रवालधे वक्रवालधी वक्रवालधयः
द्वितीयावक्रवालधिम् वक्रवालधी वक्रवालधीन्
तृतीयावक्रवालधिना वक्रवालधिभ्याम् वक्रवालधिभिः
चतुर्थीवक्रवालधये वक्रवालधिभ्याम् वक्रवालधिभ्यः
पञ्चमीवक्रवालधेः वक्रवालधिभ्याम् वक्रवालधिभ्यः
षष्ठीवक्रवालधेः वक्रवालध्योः वक्रवालधीनाम्
सप्तमीवक्रवालधौ वक्रवालध्योः वक्रवालधिषु

समास वक्रवालधि

अव्यय ॰वक्रवालधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria