Declension table of ?vakratuṇḍastavana

Deva

NeuterSingularDualPlural
Nominativevakratuṇḍastavanam vakratuṇḍastavane vakratuṇḍastavanāni
Vocativevakratuṇḍastavana vakratuṇḍastavane vakratuṇḍastavanāni
Accusativevakratuṇḍastavanam vakratuṇḍastavane vakratuṇḍastavanāni
Instrumentalvakratuṇḍastavanena vakratuṇḍastavanābhyām vakratuṇḍastavanaiḥ
Dativevakratuṇḍastavanāya vakratuṇḍastavanābhyām vakratuṇḍastavanebhyaḥ
Ablativevakratuṇḍastavanāt vakratuṇḍastavanābhyām vakratuṇḍastavanebhyaḥ
Genitivevakratuṇḍastavanasya vakratuṇḍastavanayoḥ vakratuṇḍastavanānām
Locativevakratuṇḍastavane vakratuṇḍastavanayoḥ vakratuṇḍastavaneṣu

Compound vakratuṇḍastavana -

Adverb -vakratuṇḍastavanam -vakratuṇḍastavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria