सुबन्तावली ?वक्रतुण्डस्तवन

Roma

नपुंसकम्एकद्विबहु
प्रथमावक्रतुण्डस्तवनम् वक्रतुण्डस्तवने वक्रतुण्डस्तवनानि
सम्बोधनम्वक्रतुण्डस्तवन वक्रतुण्डस्तवने वक्रतुण्डस्तवनानि
द्वितीयावक्रतुण्डस्तवनम् वक्रतुण्डस्तवने वक्रतुण्डस्तवनानि
तृतीयावक्रतुण्डस्तवनेन वक्रतुण्डस्तवनाभ्याम् वक्रतुण्डस्तवनैः
चतुर्थीवक्रतुण्डस्तवनाय वक्रतुण्डस्तवनाभ्याम् वक्रतुण्डस्तवनेभ्यः
पञ्चमीवक्रतुण्डस्तवनात् वक्रतुण्डस्तवनाभ्याम् वक्रतुण्डस्तवनेभ्यः
षष्ठीवक्रतुण्डस्तवनस्य वक्रतुण्डस्तवनयोः वक्रतुण्डस्तवनानाम्
सप्तमीवक्रतुण्डस्तवने वक्रतुण्डस्तवनयोः वक्रतुण्डस्तवनेषु

समास वक्रतुण्डस्तवन

अव्यय ॰वक्रतुण्डस्तवनम् ॰वक्रतुण्डस्तवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria