Declension table of ?vakṣatha

Deva

MasculineSingularDualPlural
Nominativevakṣathaḥ vakṣathau vakṣathāḥ
Vocativevakṣatha vakṣathau vakṣathāḥ
Accusativevakṣatham vakṣathau vakṣathān
Instrumentalvakṣathena vakṣathābhyām vakṣathaiḥ vakṣathebhiḥ
Dativevakṣathāya vakṣathābhyām vakṣathebhyaḥ
Ablativevakṣathāt vakṣathābhyām vakṣathebhyaḥ
Genitivevakṣathasya vakṣathayoḥ vakṣathānām
Locativevakṣathe vakṣathayoḥ vakṣatheṣu

Compound vakṣatha -

Adverb -vakṣatham -vakṣathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria